प्रसन्ना: भवन्तु सर्वे भारतीयक्रिकेटप्रसंसका: । साक्षात् एव भारतेन पाकिस्तानदेशस्योपरि जय…
एकदा अहं एकेन मित्रेण सह एकस्या: महिलाया: गृहं प्रति गतवान् । सा महिला एकस्मिन् महाविद्यालये संस्कृतविषयस…
वर्तमानकालस्य अनिश्चित-वाक्यानि तानि वाक्यानि भवन्ति यत्र एतत् न ज्ञायते यत् वाक्यस्य गति: का अस्ति ।…
कदाचित् कथनस्य आवश्यकता एव न स्यात् यत् अद्य क: विशिष्ट: अवसर: अस्ति । वयं प्रायश: सर्वे एव जानिम: …
रामकृष्णपरमहंसः महान् योगी। भवतः पत्नी शारदादेवी अपि योगिनी। अनुयायीनाम् शङकानिवारणं कर्तुं बहुवारं कथां श्रावयति स्…
2011 तमस्य होलिकोत्सव: विशिष्टमेव आसीत् । अस्मिन् अवसरे वयं बहु मोदितवन्त: । मम पिता श्री कवि 'आर्त'…
प्रियमित्राणि भवतां सर्वेषां प्रति नूतनभारतीयवर्षस्य शुभकामना: होलिकोत्सवस्य च व्याहरामि । ह्य: होलिकोत्सवाव…
||धनलक्ष्मी स्तोत्रम्|| .. धनलक्ष्मी स्तोत्रम् .. धनदा उवाच देवी देवमुपागम्य नीलकण्ठं मम प्रियम् | कृपय…
1- अन्नमयादन्नमयमथवा चैतन्यमेव चैतन्यात् . यतिवर दूरीकर्तुं वाञ्छसि किं ब्रूहि गच्छ गच्छेति .. 2- प्रत्यग्वस्तुनि नि…
कश्चन गिर्यारोहकः शिखरस्य समीपे एव कुत्रचित् मार्गभ्रष्टः जातः । शनैः शनैः रात्रिः जाता । चन्द्रः तारकाः च मेघाच्…
सम्प्रति शब्दरूपाणाम् अथ च धातुरूपाणां विषये पठाम: ।। शब्दानां विविधविभक्तिषु प्रयोग: शब्दरूपं कथ्यत…
होलिकोत्सव: आगम्यमान: एव अस्ति अस्मिन् मासे । भवन्त: प्रायश: अस्मिन् अवसरे लोकगीतानाम् आनन्दं प्राप…
सर्वे जानन्ति एव सम्प्रति जापानदेशे प्रकृते: य: विरोध: प्रचलति । जापानदेशे एकं महाप्रलयंकरं भूकम्पनम् आगतम् ।…
भवतां सर्वेषां कृते शुभकामना: । सचिनस्य नवनवतितमं शतकम् अद्य नागपुर क्रीडाक्षेत्रे पूर्णं जातम् । तेन एकम् इतोप…
यथा पूर्वं एव अनुदिष्टम् आसीत् अद्य संस्कृतप्रशिक्षणस्य प्रथम: अभ्यास: प्रकाश्यते । संस्कृताध…
यथा अहं श्व: सूचितवान् आसम यत् संस्कृतस्य नूतनी प्रशिक्षणकक्ष्या आरभ्यमाणा अस्ति । एतस्या: कक्ष्…
संस्कृतजगत् पृष्ठे कानिचन् परिवर्तनानि सम्प्रति चलन्ति । एतानि परिवर्तनानि केवलं अस्य दर्शकानां सौविध्यार्थम…
सर्वेषाम कृते नमोनमः अर्जुनस्य दुखं निवारणाय भगवान् बहुविधि उपदेशं करोति । कर्मयोगम् , ज्ञानयोगम् , यज्ञं , वैराग्य…
सामाजिकम्