अदादिगणस्य प्रथमा धातुः ‘अद्‘ इति अस्ति अतएव अस्य गणस्य नाम अदादिगण इति अस्ति । अस्मिन् गणे ७२ धातवः सन्ति । अस…
लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: हरते हरेते हरन्ते मध्यमपुरुष: हरसे हरेथे हरध्वे उत्…
लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: हरति हरतः हरन्ति मध्यमपुरुष: हरसि हरथः हरथ उत्तम…
लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: हसति हसतः हसन्ति मध्यमपुरुष: हससि हसथः हसथ उत्तमपु…
लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: स्मरति स्मरतः स्मरन्ति मध्यमपुरुष: स्मरसि स्मरथः स्म…
लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: तिष्ठति तिष्ठतः तिष्ठन्ति मध्यमपुरुष: तिष्ठसि तिष्ठथः…
लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: सेवते सेवेते सेवन्ते मध्यमपुरुष: सेवसे सेवेथे सेवध्व…
लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: सहते सहेते सहन्ते मध्यमपुरुष: सहसे सहेथे सहध्वे उत्…
लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: श्रृणोति श्रृणुतः श्रृण्वन्ति मध्यमपुरुष: श्रृणोसि श्…
लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: श्रयते श्रयेते श्रयन्ते मध्यमपुरुष: श्रयसे श्रयेथे श्…
लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: श्रयति श्रयतः श्रयन्ति मध्यमपुरुष: श्रयसि श्रयथः श्रय…
लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: वर्धते वर्धेते वर्धन्ते मध्यमपुरुष: वर्धसे वर्धेथे वर…
वृत् धातोः रूपाणि तु आत्मनेपदौ चलन्ति किन्तु अस्य लृट्‚ लुड्。‚ लृड्。 च लकारेषु परस्मैपदी अपि रूपाणि चलन्ति । …
लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: वहते वहेते वहन्ते मध्यमपुरुष: वहसे वहेथे वहध्वे उत्…
लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: वहति वहतः वहन्ति मध्यमपुरुष: वहसि वहथः वहथ उत्तमपु…
लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: वसति वसतः वसन्ति मध्यमपुरुष: वससि वसथः वसथ उत्तम…
लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: वपते वपेते वपन्ते मध्यमपुरुष: वपसे वपेथे वपध्वे उत्…
लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: वपति वपतः वपन्ति मध्यमपुरुष: वपसि वपथः वपथ उत्…
लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: वदति वदतः वदन्ति मध्यमपुरुष: वदसि वदथः वदथ उत्तम…
लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: लभते लभेते लभन्ते मध्यमपुरुष: लभसे लभेथे लभध्वे उ…
लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: रक्षति रक्षतः रक्षन्ति मध्यमपुरुष: रक्षसि रक्षथः रक…
लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: याचते याचेते याचन्ते मध्यमपुरुष: याचसे याचेथे याचध्…
सामाजिकम्