अभिनिविशश्च अभि, नि च उपसर्गपूर्वकं यदा विश् धातो: प्रयोग: भवति चेत् तस्याधारं कर्मसंज्ञकं भवति । उदाहरणम् …
अधिशीड्.स्थासां कर्म अधि उपसर्गपूर्वकं शीड्., स्था, आस् एतेषां धातूनामाधार: कर्मसंज्ञक: स्यात् । उदाहरणम् - अ…
अभिवादि दृशोरात्मनेपदे वेति वाच्यम् ('अभि' पूर्वकं वदि धातु:, दृश् धातु:) उभौ च यदा प्रेरणार्थकौ स…
हृक्रोरन्यतरस्याम् हृ (ले जाना), कृ (करना) द्वयोरपि अण्यन्तावस्थाया: कर्ता विकल्पेन कर्मसंज्ञक: भवति । …
शब्दायतेर्न (वार्तिकम्) अनेन वार्तिकेन 'शब्दाययति' इत्यस्या: क्रियाया: कर्ता प्रेरणावस्थायां (ण्…
दृशेश्च दृश धातो: अण्यन्तावस्थाया: कर्ता ण्यन्तावस्थायां कर्मसंज्ञकं भवति । उदाहरणम् - दर्शयति हरिं भक्…
#DwitiyaVibhakti #KarmKarak #Vibhakti जल्पति प्रभृतीनामुपसंख्यानम् जल्पादि अण्यान्तावस्थाया: कर्तु: …
#DwitiyaVibhakti #KarmKarak #Sanskritjagat भक्षेरहिंसार्थस्य न (वार्तिकम्) भक्ष् धातो: अंहिसार्थे अर्थ…
संस्कृतजगत् परिवार: भवतां सर्वेषां कृते नूतनवर्षस्य, वासन्तीय-नवरात्रप्रारम्भस्य च कोटिश: शुभकामनां …
आदिखाद्योर्न (वार्तिकम्) अद् , खाद् च धातुद्वयस्य प्रयोजक: कर्ता कर्मसंज्ञत्वं न धारयति । इत्युक्ते तस्य…
#Vibhakti #Karak #Sanskritjagat नियन्तृकर्तृकस्य वहेरनिषेध: (वार्तिकम्) यत्र वह् धातो: कर्ता एव …
नीवह्योर्न (वार्तिकम्) नी, वह् धातुभ्याम् च अप्रेरणार्थककर्तु: ण्यन्तावस्थायां कर्मपरिवर्तनं नैव भवति, क…
गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ (वार्तिकम्) गत्यर्थक (गम्, इण आदि), बुद्ध्यर्…
अकर्मक धातुभिर्योगे देश: कालो भावो गन्तव्यो ध्वा च कर्मसंज्ञक इति वाच्यम् (वार्तिकम्) अकर्मकधाभिर्यो…
दुह् (दुहना) - गां दोग्धि पय: । गाय से दूध दुहता है । (अत्र अपादानकारकस्य अर्थप्रकटने सति अपि उक्तसूत्रेण कर्…
प्रतिवर्ष अस्माभि: भवतां पुरत: होलिकोत्सवस्य फागगानचलचित्राणि प्रस्तूयते । तेनेव क्रमेण अस्मिन् वर्षे अपि होलिको…
अपादानादिकारकै: अविवक्षितम् अकथितमिति कथ्यते । इत्युक्ते यत्र अपादानादिकारकाणाम् अर्थ: व्युत्पद्यमान: सन्नपि कर्…
तथायुक्तं चानीप्सितम् कर्तु: अभीप्सितपदार्थेन सह येषां सामीप्यं सर्वाधिकं भवतु तेषु अपि कर्मकारकम् एव भवति । …
कारके अधिकारसूत्र: अयं । अस्य अधिकार: इत: परम् अग्रसूत्रेषु भविष्यति । कर्तुरीप्सिततमं कर्म वाक्ये प्रयुक्…
सम्बोधने च सम्बोधने अपि प्रथमा विभक्ति: एव प्रयुज्यते । हिन्दीभाषायां सम्बोधनस्यापि पृथकत्वं गृह्यते किन्तु…
प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा । प्रातिपदिकस्य अर्थावबोधनार्थं प्रथमा विभक्ति: - राम:, कृष्ण: आदि लिङ्ग…
संस्कृतभाषायां वाक्यं निर्मातुं सर्वतो पूर्वं कालज्ञानं भवेत् । तदनन्तरं लिंगज्ञानं, वचनज्ञानं, पुरुषज्ञानं च भवेत् । …
सामाजिकम्