संदेश

अभिनिविशश्‍च - द्वितीया विभक्ति:

अधिशीड्.स्‍थासां कर्म - द्वितीया विभक्ति:

अभिवादि दृशोरात्‍मनेपदे .. - द्वितीया विभक्ति:

हृक्रोरन्‍यतरस्‍याम् - द्वितीया विभक्ति:

शब्‍दायतेर्न (वार्तिकम्) - द्वितीया विभक्ति:

दृशेश्‍च - द्वितीया विभक्ति:

जल्‍पति प्रभृतीनामुपसंख्‍यानम् - द्वितीया विभक्ति:

भक्षेरहिंसार्थस्य न - द्वितीया विभक्ति: ।।

।। नववर्षं मंगलमयं भवतु ।।

आदिखाद्योर्न - द्वितीया विभक्ति:

नियन्‍तृकर्तृकस्‍य - द्वितीया विभक्ति:

नीवह्योर्न - द्वितीया विभक्ति: ।।

गतिबुद्धिप्रत्‍यवसानार्थ....... - द्वितीयाविभक्ति: ।।

अकर्मकधातुभिर्योगे - द्वितीया विभक्ति

अकथितं च (उदाहरणानि) - द्वितीया वि‍भक्ति:

होलीफागगानम् - 2015 (दुर्लभचलचित्रम्) ।।

अकथितं च - द्वितीया विभक्ति:

तथायुक्‍तं चानीप्सितं - द्वितीयाविभक्ति: ।

द्वितीया विभक्ति: - कर्मकारकम्

सम्‍बोधने च - प्रथमाविभक्ति: ।

प्रथमा विभक्तिः

संस्कृतवाक्यनिर्माणप्रक्रिया ।।