संदेश

कृत्‍यानां कर्तरि वा ..... षष्‍ठी विभक्ति: ।।

अकेनोर्भविष्‍यदाधमर्ण्‍ययो: .... षष्‍ठी विभक्ति: ।।

कमेरनिषेध: .... वार्तिकम् ।।

न लोकाव्‍ययनिष्‍ठाखलर्थतृनाम् ... षष्‍ठी विभक्ति: ।।

स्‍त्रीप्रत्‍यययोरकाराकारयो...... - वार्तिकम् (षष्‍ठी विभक्ति:) ।।

अधिकरणवाचिनश्‍च - षष्‍ठी विभक्ति: ।।

क्‍तस्‍य च वर्तमाने .... षष्‍ठी विभक्ति: ।।

उभयप्राप्‍तौ कर्मणि .... षष्‍ठी विभक्ति: ।।

कर्तृकर्मणो: कृति - षष्‍ठी विभक्ति: ।।

कृत्‍वोSर्थप्रयोगे... षष्ठी विभक्तिः ||

प्रेष्‍यब्रुवोर्हविषो ... षष्‍ठी विभक्ति: ।।

विभाषोपसर्गे - षष्‍ठी विभक्ति: ।।

दिवस्‍तदर्थस्‍य - षष्‍ठी विभक्ति: ।।

व्यवहृपणोः समर्थयोः - षष्‍ठी विभक्तिः ।।

जासिनिप्रहणनाटक्राथपिषां。。 - षष्ठी विभक्तिः ।।

आशिषि नाथः – षष्ठी विभक्तिः ।।

रुजार्थानां भाववचनानामज्वरेः - षष्ठी विभक्तिः ।।

कृञ: प्रतियत्ने - षष्‍ठी विभक्तिः ||

अधीगर्थदेयेशां ... षष्‍ठी विभक्ति: ।।

ज्ञोSविदर्थस्य करणे 。。 षष्ठी विभक्तिः ।।

दूरान्तिकार्थै: .... षष्‍ठी विभक्ति: ।।