सूत्रम् - कृत्यानां कर्तरि वा ।। 2/3/71 ।। कृत्य- प्रत्ययानां योगे कर्तरि विकल्पेन षष्ठी विभक्ति:, पक्षे…
सूत्रम् - अकेनोर्भविष्यदाधमर्ण्ययो: ।। 2/3/70 ।। भविष्यत् इति अर्थे प्रयुक्त: अक् - प्रत्यय:, भविष्यत्, …
वार्तिकम् - कमेरनिषेध: ।। उक-प्रत्ययान्त कम् धातुना सह षष्ठी विभक्ते: निषेध: नैव भवति । उदाहरणम् - लक्…
सूत्रम् -न लोकाव्ययनिष्ठाखलर्थतृनाम् ।। 2/3/69 ।। ल (लकारस्य स्थाने शतृ, शानच्, क्वसु, कानच् अादि), उ, उ…
वार्तिकम् - स्त्रीप्रत्यययोरकाराकारयोर्नायं नियम: ।। स्त्रीप्रत्ययस्य 'अक', 'अ' च कृत्-प्…
सूत्रम् - अधिकरणवाचिनश्च ।। 2/3/68 ।। अधिकरणवाचक क्त प्रत्ययस्य योगे षष्ठी विभक्ति: भवति । उदाहरणम् - …
सूत्रम् - क्तस्य च वर्तमाने ।। 2/3/67 ।। वर्तमानार्थे सति क्त प्रत्ययेन सह षष्ठी विभक्ति: भवति । इत्युक…
सूत्रम् - उभयप्राप्तौ कर्मणि ।। 2/3/66 ।। कृत्-प्रत्ययान्तस्य योगे यत्र कर्ता-कर्मश्च उभयोरपि षष्ठी प्रा…
सूत्रम्- कर्तृकर्मणो: कृति ।। 2/3/65 ।। कृत् - प्रत्ययान्त शब्दानां योगे तेषां कर्तरि, कर्मणि च षष्ठीविभक्त…
सूत्रम् - कृत्वोSर्थप्रयोगे कालेSधिकरणे ।। 2/3/64 ।। कृत्वसुच् (कृत्व:) तथा च अस्य समानार्थी अन्येष…
सूत्रम् - प्रेष्यब्रुवोर्हविषो देवतासम्प्रदाने ।। 2/3/61 ।। प्रेष्य , ब्रूहि च शब्दयो: कर्म यदा हविष्यवा…
सूत्रम् - विभाषोपसर्गे ।। 2/3/59 ।। उपसर्ग सहितं दिव् धातु: यदि द्यूतार्थे उत क्रयणं-विक्रयणार्थे भवति चेत् दि…
सूत्रम् - दिवस्तदर्थस्य ।। 2/3/58 ।। द्यूतम्, क्रयणं-विक्रयणम् इत्ययो: अर्थे दिव् धातो: कर्मणि षष्ठी विभक्…
सूत्रम् – व्यवहृपणोः समर्थयोः ।। २ ⁄ ३ ⁄ ५७ ।। समानार्थी व्यवहृ‚ पण् च धात्वोः कर्मणि सम्बन्धमात्रस्य विवक्षाय…
सूत्रम् – जासिनिप्रहणनाटक्राथपिषां हिंसायाम् ।। २ ⁄ ३ ⁄ ५६ ।। हिंसार्थ 'जासि धातुः‚ नि + प्र + हन् धातुः‚ न…
सूत्रम् – आशिषि नाथः ।।२ ⁄ ३ ⁄ ५५ ।। ʺआशीर्वादʺ अर्थे ʺनाथ्ʺ धातुना सह सम्बन्धमात्रस्य विवक्षायां षष्ठी विभक्ति…
सूत्रम् – रुजार्थानां भाववचनानामज्वरेः ।। २⁄३⁄५४ ।। ʺज्वरिʺ धातुं विहाय अन्यरोगवाचकधातुभ्यः कर्मणि सम्बन्धमात्…
कृञ: प्रतियत्ने ।। २/३/५३ कृ धातोः कर्मणि सम्बन्धमात्रस्य विवक्षायां गुणाधान-अर्थे षष्ठी विभक्तिः भवति, प…
सूत्रम् - अधीगर्थदयेशां कर्मणि ।। 2-3-52 ।। अधि इ (इक् स्मरणे), अन्य-स्मरणार्थक धातव:, दय् (देना, दया करना)…
सूत्रम् – ज्ञोSविदर्थस्य करणे (०२⁄ ०३⁄ ५१) ।। ʺज्ञाʺ धातुः यदा अविदर्थे इत्युक्ते ज्ञानार्थे न भवति‚ तदा तस्…
सूत्रम् - दूरान्तिकार्थै:षष्ठ्यन्यतरस्याम् (2/3/34) 'दूरम्', 'निकटम्' च अर्थयुक्तै: शब्द…
सामाजिकम्