त्रय: भेदा: व्यंजनानाम् अधोक्ता: सन्ति । 1- स्पर्शा: - कवर्ग:, चवर्ग:, टवर्ग:, तवर्ग:, पवर्ग: एते स्पर्शा: इत्यु…
विक्रमसम्वत् २०७१ चैत्र शुक्ल प्रतिपदा भारतीय नववर्षस्य हार्दिकी शुभकामनाः नवरात्रिप्रारम्भस्य हार्दिक…
स्वराणां त्रिविध: विभाग: उदात्त:, उनुदात्त:, स्वरितश्चास्ति । एतेषां विवरणं निम्नोक्तमस्ति । उदात्त: - उच्च…
स्वराणां उच्चारणं द्विविध: क्रियते । अनुनासिकं वा अननुनासिकम् वा । अनुनासिक: - मुखनासिकावचनोSनुनासिक: - मुखसहितं ना…
स्वरोच्चारणे य: समय: स्वीकृयते स: मात्रा इति उच्यते । तदनुसारं स्वरा: त्रेधा । 1 - एकमात्रिक: - हृस्व: 2 - द्वि…
अ, इ, उ,ऋ,लृ अ, इ, उ, ऋ, ए, ओ, ऐ, औ अ, इ, उ, ऋ, लृ, ए, ओ, ऐ, औ 1 हृस्…
वर्णाः दि्वधा स्वरः – योच्चारणे स्वतन्त्राः । अर्थात् येषाम् उच्चारणे कस्यचिदपि सहाय्यं स्वीकरणीयं न भवति ते स्वराः ।…
आहत्य ४३ प्रत्याहाराः निर्मीयन्ते माहेश्वरसूत्रैः । अक् – अ‚इ‚उ‚ऋ‚लृ अच् – अ‚इ‚उ‚ऋ‚लृ‚ ए‚ ओ‚ऐ‚औ अट् – अ‚इ‚उ‚ऋ‚लृ…
प्रत्याहार: (प्रति+आ+हृ+घञ्) ʺप्रत्याहृयन्ते संक्षिप्यन्ते वर्णाः यत्र सः प्रत्याहारःʺ सूत्रम् – आदिरन्त्येन सहेता …
इत् संज्ञा – हलन्त्यम् आदि लोप संज्ञा – तस्य लोपः प्रत्याहारसंज्ञा – आदिरन्त्येन सहेता हृस्व–दीर्घ–प्लुतसंज्ञा – …
आक – अर्कः आँवला – आमलकः आड़ू – आर्द्रालुः अंजीर – अंजीरः अखरोट – अक्षोटः अंगूर – द्राक्षा‚ मृद्वीका आबनूस – त…
सिद्धान्तः – सिद्धः अन्तः यस्य सः सिद्धान्तः यः अन्ततः सिद्ध्यते एव उत यस्य अन्तः सिद्धः स सिद्धान्तः इति उच्यते । …
होलिकोत्सवस्यावसरे अस्मिन् वर्षे विगतवर्षवदैव फागगानायोजनानि जातानि । तेषु भागगीतेषु अत्र द्वौ प्रस्तूयेते । वांछन्त…
अइउण् ऋलृक् एओङ् ऐऔच् हयवरट् लण् ञमङणनम् झभञ् घढधष् जबगडदश् खफछठथचटतव् कपय् शषसर् हल् …
इन्द्रः – एन्द्रव्याकरणम् (अनुपलब्धम्) पाणिनिः – अष्टाध्यायी‚ पाणिनीय शिक्षा‚ जाम्बवन्तीविजय कात्यायनः – वार्तिक…
लघुसिद्धान्तकौमुदी (व्याकरणप्रकरणग्रन्थः) रचयिता – श्रीमद् आचार्य वरदराजः सूत्रसंख्या – आहत्य १२७२ सूत्राण…
जन्मस्थानम् - महाराष्ट्रे, ब्राह्मणकुले । काल: - १६७३ ई。– १७४३ ई。(युधिष्ठिरमीमांसकः) पिता – शिवभट्टः । माता –…
काल: - 17तमा शताब्दी पूर्वार्द्ध: गुरु: - भट्टोजिदीक्षित: ''नत्वा वरदराज: श्रीगुरून् भट्टोजिदीक्षितान् । …
जन्म – महाराष्ट्रे, ब्राह्मणकुले पिता - लक्ष्मीधर: गुरु: - शेषकृष्ण: काल: - १६तमस्य शताब्देः उत्तरार्धः – १७ त…
सूत्रार्थो वर्ण्यते यत्र वाक्यैः सूत्रानुसारिभिः । स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुः ।। भाष्यम् शास्…
भर्तृहरिः (भृ + तृच् = भर्तृ + हृ + इन् ) कालः – ४५० ई。 (युधिष्ठिरमीमांसकः) जयादित्यवामनयोः समकालः – केचन् मन्यन…
जयादित्यः समयः – ६६१ ई。 (अनन्तफड़के महोदयानुसारं) पिता – माता – ग्रन्थः – काशिका – अष्टाध्यायी ग्रन्थे टीकाग्रन्…
अदरक - आर्द्रकम् आलू – आलुः अालू बुखारा - आलुकम् अरवी - करेला - कारबेल्लम् कांकर - कर्कटी करौंदा - आमलकी कक…
अबाबील - उल्लू - उलूक:‚ कौशिकः कोयल - कोकिल:, पिक: कौआ - काक:‚ ध्वांग्सः‚ वायसः कबूतर - कपाेत:‚ पारावकः क्रौं…
उंट - उष्ट्र‚ क्रमेलकः उद्बिलाव - कछुआ - कच्छप: केकडा - कर्कट: ‚ कुलीरः कुत्ता - श्वान:, कुक्कुर:‚ कौलेयकः‚ …
आम - आम्रम्‚ रसालः‚ सहकारः अंगूर - द्राक्षाफलम्‚ मृद्वीका अनार - दाडिमम् आडू- आर्द्रालुः अनानास - अनानासम् अंजीर …
त्रिमुनीषु तृतीयस्थानप्राप्त: आचार्य: पतञ्जलि: - (पत् + शतृ = पतत् + अञ्जलि:) पतन्ति अञ्जलयो नमस्कार्यतया । अञ…
मुनित्रये त्रयाणां व्याकरणाचार्याणां नामानि परिगण्यते । आचार्य पाणिनि: - अष्टाध्यायीकार: । आचार्य कात्यायन: - व…
उक्तानुक्तदुरुक्तानां चिन्ता यत्र प्रवर्तते । तं ग्रन्थं वार्तिकं प्राहुर्वार्तिकज्ञा मनीषिण: ।। उक्तानां, …
मुनित्रये द्वितीयं स्थानम् । बाल्यनाम - वररुचि: गोत्रनाम् - कात्यायन (कत + यञ् + फक्) जन्म - दक्षिणभारते क्…
अष्टाध्यायीग्रन्थ: आचार्यपाणिने: अद्भुतव्याकरणग्रन्थ: अस्ति । सम्प्रति उपलभ्यमानेषु व्याकरणग्रन्थेषु अन्यतम: …
सामाजिकम्