अपेक्षितं तु यत्साध्यमारम्भो यन्निबन्धन: । समापनं तु यत्सिद्ध्यै तत्कार्यमिति संमतम् ।। ।।साहित्यद…
प्रासंगिकं प्रदेशस्थं चरितं प्रकरी मता ।। ।।साहित्यदर्पण 6/68।। प्रसंगप्राप्त: कस्यचिदेकस्य स्था…
व्यापि प्रासंगिकं वृत्तं पताकेत्यभिधीयते ।। ।।साहित्यदर्पण 6/66।। या प्रासंगिककथा दूरपर्यन्तं व्याप्यत…
अवान्तरार्थविच्छेदे बिन्दुरच्छेदकारणम् ।।साहित्यदर्पण 6/66।। अवान्तरकथाया: विच्छिन्नत्वे सति अपि प्रधा…
अल्पमात्रं समुद्दिष्टं बहुधा यद् विसर्पति । फलस्य प्रथमो हेतुर्बीजं तदभिधीयते ।। ।।साहित्यदर्पण 6/65।। …
बीजं बिन्दु: पताका च प्रकरी कार्यमेव च अर्थप्रकृतय: पंच ज्ञात्वा योज्या यथाविधि ।। ।।साहित्यदर्प…
यत्र स्यादंक एकस्मिन्नड्.कानां सूचना*खिला तदड्.कमुखमित्याहुर्बीजार्थख्यापकं च तत् ।। ।।साहित्यदर्पण 6/5…
अंकान्ते सूचित: पात्रैस्तदंकस्याविभागत: । यत्रांको*वतरत्येषो*ड्.कावतार इति स्मृत: ।। ।।साहित्यदर्पण 6/5…
अन्तर्जवनिकासंस्थै: सूचनार्थस्य चूलिका ।। जवनिकायां स्थितपात्रै: कृता वस्तुविशेषस्य सूचना 'चूलिका' …
प्रवेशको*नुदात्तोक्त्या नीचपात्रप्रयोजित: अंकस्यान्तर्विज्ञेय: शेषं विष्कम्भके यथा ।। ।।साहित…
वृत्तवर्तिष्यमाणानां कथांशानां निदर्शक: । संक्षिप्तार्थस्तु विष्कम्भ आदावंकस्य दर्शित: ।। मध्येन मध…
अंकेष्वदर्शनीया या वक्तव्यैव च संमता । या च स्याद्वर्षपर्यन्तं कथा दिनद्वयादिजा ।। अन्या च विस्तरा…
पूर्वलेखेषु कारक-विभक्तिज्ञानं निगदितमस्ति पूर्वमेव । किन्तु अत्र प्रशिक्षणलेखस्यावश्यकतानुसारं पुन: अत्र तस्य सरल…
यत्रार्थे चिन्तिते*न्यस्मिस्तल्लिंगो*न्य: प्रयुज्यते । आगन्तुकेन भावेन पताकास्थानकं तु तत् ।। ।।साहि…
''अस्योपकरणार्थं तु प्रासंगिकमितीष्यते ।।'' आधिकारिककथावस्तो: सहायतार्थं प्रसंगप्राप्ता …
अधिकार: फले स्वाम्यमधिकारी च तत्प्रभु: । तस्येतिवृत्तं कविभिराधिकारिकमुच्यते ।। ।।साहित्यदर्प…
इदं पुनर्वस्तु बुधैद्विविधं परिकल्प्यते । आधिकारिकमेकं स्यात्प्रासंगिकमथापरम् ।। ।।साहित्यदर्पण 6…
मायेन्द्रजाल-संग्राम-क्रोधोद्भ्रान्तादि-चेष्टितै: । संयुक्ता वधबन्धाद्यैरुद्धतारभटी मता ।। ।।साहित्…
सात्वतीबहुला सत्व-शौर्य-त्याग-दयार्जवै: सहर्षा क्षुद्रश्रृंगारा विशोका साद्भुता तथा ।। ।।साहित्यद…
या श्लक्ष्ण-नेपथ्य-विशेषचित्रा स्त्रीसंकुला पुष्कलनृत्यगीता । कामोपभोगप्रभवोपचारा सा कैशिकी चारुविलास…
यत्रैकत्र समावेशात् कार्यमन्यत्प्रसाध्यते । प्रयोगे खलु तज्ज्ञेयं नाम्नावलगितं बुधै: ।। ।।साहित…
कालं प्रवृत्तमाश्रित्य सूत्रधृग्यत्र वर्णयेत् तदाश्रयश्च पात्रस्य प्रवेशस्तत्प्रवर्तकम् ।। ।।साहित्…
यदि प्रयोगे एकस्मिन् प्रयोगो*न्य: प्रयुज्यते । तेन पात्रप्रवेशश्चेत् प्रयोगातिशयस्तदा ।। ।।साहि…
सूत्रधारस्य वाकयं वा समादायार्थमस्य वा भवेत्पात्रप्रवेशश्चेत् कथोद्घात: स उच्यते ।। ।। साहित्यदर्पण 6…
मित्राणि भवतां बहव्य: समस्या: भवन्ति प्रायेण संस्कृतविषयाधिकृत्य यत् भवन्त: जालजगति अन्वेष्य अन्वेष्य आकुलीभ…
पदानि त्वगतार्थानि तदर्थगतये नरा: योजयन्ति पदैरन्यै: स उद्घातक उच्यते ।। ।। साहित्यदर्पण 6/34 ।। अप्रतीत…
मित्राणि गताध्याये वयं वाक्यविषये संक्षेपेण अपठाम । सम्प्रति आवश्यकमस्ति यत् लिंग-वचन-पुरुषस्यापि ज्ञानं भवेत् ।…
गताध्याये वयं संस्कृतस्य वर्णमालां ज्ञातवन्त: । वर्णमालायां अक्षराणि भवन्ति । ते स्वरव्यंजनभेदयो: द्विधा भवन्ति …
वर्णमाला इत्युक्ते वर्णानां क्रम: । सर्वाषु भाषासु वर्णमाला भवत्येव । वर्णमालाया: उपरि एव भाषा: आधारिता: भवन…
नटी विदूषको वापि पारिपाश्विक एव वा । सूत्रधारेण सहिता: संलापं यत्र कुर्वते ।। चित्रैर्वाक्यै: स्वकार्योत्थै: प्…
भाणवत्सन्धिसन्ध्यंगलास्यांगाड्.कैर्विनिर्मितम् । भवेत्प्रहसनं वृत्तं निन्द्यानां कविकल्पितम् ।। ।।साहित्…
वीथ्यामेको भवेदड्.क: कश्चिदेकोत्र कल्प्यते । आकाशभाषितैरुक्तैश्चित्रां प्रत्युक्तिमाश्रित: ।। सूचयेद्भूरि…
प्रशंसात: प्ररोचना ।। प्रशंसाद्वारा श्रोतृणां ध्यानं प्रकृत-वस्तुं प्रति आकर्षणमेव प्ररोचना अस्ति । यथा रत्नावल…
भारती संस्कृतप्रायो वाग्व्यापारो नराश्रय: ।।साहित्यदर्पण 6/39।। संस्कृतबहुलव्यापार: य: पुरुषस्याश्रित: स…
श्रृंगारे कैशिीकी, वीरे सात्वत्यारभटी पुन: । रसे रौद्रे च वीभत्से, वृत्ति: सर्वत्र भारती ।। चतस्रो वृत्तयो …
त्रिपताक-करेणान्यानपर्वायान्तरा कथाम् अन्योन्यामन्त्रणं यत्स्यात्तज्जनान्ते जनान्तिकम् ।। ।।साहित्यद…
किं ब्रवीष्येवमित्यादि विना पात्रं ब्रवीति यत् । श्रुत्वेवानुक्तमप्येकस्तत् स्यादाकाशभाषितम् ।। नायकस्य तत्…
रहस्यं कथ्यते*न्यस्य परावृत्या*पवारितम् ।। ।।दशरूपकम्।। या वार्ता केभ्य: पात्रेभ्य:, पात्रविशेषात् व अपव…
सर्वश्राव्यं प्रकाशं स्यात् ।।दशरूपकम्।। या: वार्ता: सर्वान् श्रावयितुं, सर्वान् श्रावयित्वा वा कथ्यते सा वा…
मित्राणि माहेश्वरसूत्राणि संस्कृतजगति पूर्वमेव प्रकाशितानि सन्धि द्विधा किन्तु सम्प्रति पुन: प्रकाश्…
मित्राणि संस्कृतजगति सम्प्रति नूतनं प्रशिक्षणमारभ्यते । इदं प्रशिक्षणं नूतनप्रक्रियया परिचाल्यते येन भवन्…
अश्राव्यं खलु यद् वस्तु तदिह स्वगतं मतम् ।। ।।दशरूपकम् ।। कदाचित् रंगमञ्चस्य पात्रं अन्य पात्राणां अश्राव्य…
अभिसारयते कान्तं या मन्मथवशंवदा । स्वयं वाभिसरत्येषा धीरैरुक्ताभिसारिका ।। ।।साहित्यदर्पण 3/76।। कामास…
अन्त:पुरचरो वृद्धो विप्रो गुणगणान्वित: । सर्वकार्यार्थकुशल: कञ्चुकीत्याभिधीयते ।। अथवा ये नित्यं सत्यसम्…
मदमूर्खताभिमानी दुष्कुलतैश्वर्यसंयुक्त: । सो*यमनुढाभ्राता राज्ञ: श्याल: शकार इत्युक्त: ।। ।।साहित्यदर्पण…
कुसुम-वसन्ताद्याभिध: कर्मवपुर्वेषभाषाद्यै: । हास्यकर: कलहरतिर्विदूषक: स्यात् स्वकर्मजा ।। ।।साहित्यदर्पण 3/…
धीरोद्धत: पापकारी व्यसनी प्रतिनायक: ।। ।।साहित्यदर्पण 3/131।। धीरोद्धतगुणै: युक्त:, पापी, कामी, क्रोधादिअवगुण…
आगन्तुं तु कृतचित्तो*पि दैवान्नायति चेत्प्रिय: । तदनागमदु:खार्ता विरहोत्कण्ठिता तु सा ।। ।।साहित्यदर्पण 3/8…
कुरुते मण्डनं यस्या: सज्जिते वासवेश्मनि । सा तु वासकसज्जा स्याद्विदित-प्रियसंगमा ।। ।।साहित्यदर्पण 3/85 ।…
नानाकार्यवशाद् यस्या दूरदेशं गत: पति: । सा मनोभव-दु:खार्ता भवेत्प्रोषितभर्तृका ।। ।।साहित्यदर्पण 3/84।। गृ…
सामाजिकम्