1- यदा संहरते चायं कुर्मोंगानीव सर्वश: , इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ।। 2- विषया विनिवर…
हनुमान् अंजनीसूनु: वायुपुत्रो महाबल: रामेष्ठ: फाल्गुनसखा पिंगाक्षोमितविक्रम: ।
कारयानं कथं चालनीयं एतस्य प्रशिक्षणम् अहं ६ वर्षात् पूर्वं एव प्राप्तवती। प्रमाणपत्रम् अपि प्राप्तवती। किन्तु म…
धनानन्दस्य दानानन्दः कस्मिन्श्चित् नगरे धनानन्दः नाम्ना कश्चन धनिकः आसीत् । किन्तु अतिकृपणः। एकदा नगरे महाभयङ्करः…
केचन दिवसेभ्य: पूर्वं अहं एकं शिवालयपरिसरं (शिवबाबा, अकबरपुर, अम्बेडकरनगर) प्रति गतवानासम् । तत्र अहं एकं अद्भुतं …
अत्र आघातं कृत्वा स्वीकरोतु/श्रृणोतु वा HE ATULIT BALDHARI mp3 भवतां पुरत: फैजाबाद क्षेत्रस्य प्रशिद्धकवि:श्री…
सामाजिकम्