मण्डलक्रम: - मण्डलक्रमस्य अवान्तरविभाजनम् अनुवाकेषु सूक्तेषु च अस्ति । सम्पूर्णे ऋग्वेदे 10 मण्डलानि सन्त…
ऋग्वेदस्य अभिप्राय: - स: वेद: यस्मिन् ऋचानां प्राधान्यं भवति । ऋचा: इत्युक्ते पद्यात्मकमन्त्रा: - …
वैदिकवाड्.मये ऋग्वेदस्य पाठ-प्राथम्येन विहितमस्ति, यथा छान्दोग्योपनिषदे उक्तमस्ति - 'ऋग्वेदं भगवोध्येमि…
भारतीयविद्वान्स: केनचित् पुरुषेण तु वेदानाम् उत्पत्ति: रचना वा नैव मन्यन्ते । तेषामनुसारं मन्त्रै: सह येष…
वेदग्रन्थानां कानिचन् इतोपि नामानि सन्ति । वेदं श्रुति:, त्रयी, छन्दस्, निगम, आम्नाय, स्वाध्याय: च अपि…
वेदग्रन्था: अस्माकं भारतस्य एव न अपितु विश्वसाहित्यस्य प्राचीनतमा: ग्रन्था: सन्ति । सम्प्रति एतेषां …
श्रीमती सत्यवतीदेवी महाविद्यालये 26 जनवरी इति अवसरे अस्य नाटकस्य मंचनं कृतम् । अतिप्राचीनं नाटकमस्ति एतत्…
26 जनवरी 1950 इति अस्मिन् दिवसे एव अस्माकं भारतस्य गणतन्त्रं पूर्णरूपेण क्रियान्वितम् अभवत् । गणतन्त्रस्य पूर…
सुभाषचन्द्रबोसः सुभाषचंद्रबोसः नेताजी सुभाषचंद्रबोसः आज़ादहिन्दफ़ौज़स्य सर्वोच्यसेनापतेः समवस…
प्रथमा विभक्ति: - (1) प्रातिपदिकार्थ-लिंग-परिमाण-वचनमात्रे प्रथमा – प्रातिपदिकार्थे, लिंगमात्रे, संख्यामात्रे…
धात्वर्ध: धातु: - धातू द्वौ - तिड.: कृतश्च । ‘पचति’ इत्यादौ तिड.न्ते प्रकृति: ‘पच् धातु:’, प्रत्यय: च …
सम्प्रदानम् कर्मणा यमभिप्रैति स सम्प्रदानम् – दानकर्मणा यं विशेषरूपेण तुष्यति तस्य सम्प्रदानसंज्ञा भवति । …
कर्ता स्वतन्त्र: कर्ता – क्रियायां स्वातन्त्र्येण विवक्षित: अर्थ: कर्ता स्यात् इति सूत्रार्थ: । स्वात…
कथा दुर्गासप्तशती सम्पूर्ण दुर्गासप्तशतीश्लोकानां हिन्दी अनुवाद: अस्ति । अस्य अनुवादक: माननीय:…
कथा दुर्गासप्तशती सम्पूर्ण दुर्गासप्तशतीश्लोकानां हिन्दी अनुवाद: अस्ति । अस्य अनुवादक: माननीय: कवि: ड…
सम्भवत: अस्या: सुविधाया: विषये भवन्त: पूर्वमेव जानियु: । मया तु अद्यैव दृष्टम् अत: चिन्तितं यत् भवन्त: …
कारकम् अक्षरम् – न क्षीयते इति अक्षरम् । पदम् – सुप्तिड्.न्तं पदम् । क्रमवतां वर्णानां समूह: पदम् । …
सामाजिकम्