श्रीमत्स्वामिदयानन्दसरस्वती निर्मित: संस्कृतवाक्यप्रबोध:। ..........................…
(१) लोप: शाकल्यस्य ।८।५।१९। यदि पदान्त 'य्'कारस्य 'व्'कारस्य वा साक्षात् पूर्वम् 'अ' उत &…
अयादि सन्धे: कानिचन् उदाहरणानि द्रष्टव्यानि सन्ति । - शे + अनम् = शयनम् - (ए + अ = अय्) ने + अनम् = नयनम् - (ए…
एचोSयवायाव: ।६।२।७८। ए, ओ, ऐ, औ वर्णानाम् अनन्तरं यदि कस्चिदपि असवर्ण-स्वर: आगच्छेत् चेत् द्वयो: स्थाने क्रमश: अ…
गत 25वर्षेभ्य: अनवरत जायमाना स्व. श्रीरामकृपालपाण्डेय स्मारक क्रीडा प्रतियोगिता, सायंकालीन भजनसंध्या च अस्मिन् वर…
इकोयणचि ।६।१।७७। १-यदि हृस्व,दीर्घ वा 'इ','ई' स्वरयो: अनन्तरं हृस्व, दीर्घ वा एव 'इ',…
१- एडि. पररूपम् ६/१/९४ यदि अकारान्त-उपसर्गस्य अनन्तरं एकारादि, ओकारादि वा धातु: आगच्छेत् चेत् उभयो: स्थाने …
Eng प्रो कबड्डी लीग प्रतियोगिताया: प्रथमसत्रस्य निर्णायकक्रीडायां जयपुर पिंक पैंथर्स समूह: विजित: । इंडि…
सामाजिकम्