लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: याचति याचतः याचन्ति मध्यमपुरुष: याचसि याचथः याचथ …
लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: यजते यजेते यजन्ते मध्यमपुरुष: यजथे यजेथे यजध्वे उत्…
लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: यजति यजतः यजन्ति मध्यमपुरुष: यजसि यजथः यजथ उत्तम…
लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: मोदते मोदेते मोदन्ते मध्यमपुरुष: मोदसे मोदेसे मोदध्…
लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: भ्रमति भ्रमतः भ्रमन्ति मध्यमपुरुष: भ्रमसि भ्रमथ…
लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: भरते भरेते भरन्ते मध्यमपुरुष: भरसे भरेसे भरध्वे …
लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: भरति भरतः भरन्ति मध्यमपुरुष: भरसि भरथः भरथ उत…
लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: भाषते भाषेते भाषन्ते मध्यमपुरुष: भाषसे भाषेथे …
लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: भजते भजेते भजन्ते मध्यमपुरुष: भजसे भजेसे भजध्वे…
लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: भजति भजतः भजन्ति मध्यमपुरुष: भजसि भजथः भजथ …
लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: पिबति पिबतः पिबन्ति मध्यमपुरुष: पिबसि पिबथः पिब…
लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: पठति पठतः पठन्ति मध्यमपुरुष: पठसि पठथः पठथ उत…
लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: पचते पचेते पचन्ते मध्यमपुरुष: पचसे पचेसे पचध्वे…
लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: पचति पचतः पचन्ति मध्यमपुरुष: पचसि पचथः पचथ उत्…
लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: नयते नयेते नयन्ते मध्यमपुरुष: नयसे नयेथे …
लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: नयति नयतः नयन्ति मध्यमपुरुष: नयसि नयथः नयथ उत्…
लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: नमति नमतः नमन्ति मध्यमपुरुष: नमसि नमथ: नमथ उत्…
लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: धरते धरेते धरन्ते मध्यमपुरुष: धरसे धरेथे धरध्वे …
लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: पश्यति पश्यतः पश्यन्ति मध्यमपुरुष: पश्यसि पश्यथः …
लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: त्यजति त्यजत: त्यजन्ति मध्यमपुरुष: त्यजसि त्…
लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: जयति जयत: जयन्ति मध्यमपुरुष: जयसि जयथ: जयथ उत्त…
लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: गच्छति गच्छत: गच्छन्ति मध्यमपुरुष: गच्छसि गच्…
लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: क्रीडति क्रीडत: क्रीडन्ति मध्यमपुरुष: क्रीडसि क्रीड…
लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: काड्.क्षति काड्.क्षत: काड्.क्षन्ति मध्यमपुरुष: काड…
लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: कम्पते कम्पेते कम्पन्ते मध्यमपुरुष: कम्पसे क…
अत्र धातो: रूपाणि अकारादिक्रमे एव दास्यन्ते । किन्तु भ्वादिगणस्य प्रथमा धातु: अस्ति भू धातुरिति यस्या: न…
भ्वादिगण: - दशक्रियागणा: सन्ति । तेषु भ्वादिगण: प्रथम: गण: अस्ति । अस्य नाम भ्वादिगण इति अभवत् भू धातो: …
लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: ते इत (आते) अन्ते (अते) मध्यमपुरुष: से इथे (आथे) ध…
धातुरूपाणां दशवर्गाणि सन्ति । तेषां तु रूपं प्रायेण परस्परं भिन्नमेव भवति । किन्तु तथापि अधिका संख्या भ्वादि…
सामाजिकम्