पाणिनि: - पितृपरम्परया प्राप्त: । (पणिन् + इञ् + पणिन) माता - दाक्षी सर्वे सर्वपदादेशा दाक्षीपुत्रस्य पाणिने: …
इन्द्रश्चन्द्र: काशकृत्स्नाSपिशला शाकटायन: पाणिन्यमरजैनेन्द्रा: जयन्त्यष्टादिशाब्दिका: ।। इन्द्र: च…
ब्रह्मा बृहस्पतये प्राेवाच, बृहस्पतिरिन्द्राय, इन्द्रो भारद्वाजाय, भारद्वाज: ऋषिभ्य:, ऋषयो ब्राह्मणेभ्य: । (ऋक्…
पाणिनिपूर्ववर्ती दशवैयाकरणा: येषां नामानि पाणिन्या अष्टाध्याय्यां गृहीतमस्ति ते क्रमश: सन्ति । - आपिशलि काश्य…
यो वेद वेदवदनं सदनं हि सम्यग् ब्राह्म्याः स वेदमपि वेद किमन्यशास्त्रम् । यस्मादतः प्रथमेतदधीत्य धीमान् शास्त्र…
मन्त्रोहीनः स्वरतोवर्णतो वा मिथ्यप्रयुक्तो न तमर्थमाह स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोपराधात् ।। म…
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः ।। महेन्द्र मलय सह्य शुक्…
ऐरावतः पुण्डरीको वामनः कुमुदोSञ्जनः । पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः ।। अमरकोशः ऐरावत पुण्डरीक वामन …
ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः । ज्ञानवैराग्ययोश्च षण्णां भग इतीरणा ।। ऐश्वर्य धर्म यश श्री ज्ञान वैर…
अतिरिक्त: करो यस्य ग्रथितांगुलिको मृदु: । चापांकुशांकित: सोSपि चक्रवर्ती भवेद्ध्रुवम् ।। सामुद्रिकशास्त्रम् चक्…
यद्यपि बहुनाधीषे तथापि पठ पुत्र व्याकरणम् । स्वजनः श्वजनः मा भूत् सकलः शकलः सकृत्छकृत् ।। स्वजन – सम्बन्धी श्वजन…
उत त्वः पश्यन्नददर्शवाचमुतत्वः श्रृण्वन्नश्रृणोत्येनाम् । उतो त्वस्मै तन्वं विसस्रे जायेव पत्य उशती सुवासा ।। ऋग्वेद…
चत्वारि श्रृंगा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य । त्रिधा बद्धो वृषभो रोरवीति महोदेवा मर्त्याम् आविवेश …
मुखं व्याकरणं तस्य ज्योतिषं नेत्रमुच्यते । निरुक्तं श्रोत्रमुदि्दष्टं छन्दसां विचितः पदे ।। शिक्षा घ्राणं तु वेदस्…
छन्दः पादौ तु वेदस्य हस्तो कल्पोSथ पठ्यते ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते ।। शिक्षा घ्राणं तु वेदस्य मुखं…
वि + आड्。+ कृ + ल्युट् = व्याकरणम् व्याक्रियन्ते व्युत्पाद्यन्ते शब्दा अनेनेति व्याकरणम् व्याकरणं नाम शब्दानुश…
मत्स्यः कूर्मो वराहश्च नारसिंहोSथ वामनः । रामो रामश्च कृष्णश्च बौद्धः कल्किः नमोSस्तु ते ।। १– मत्स्यावतार २– कूर्…
१– गर्भाधानम् २– पुंसवनम् ३– सीमन्तः ४– जातकर्म ५– नामकरणम् ६– कर्णवेधः ७– निष्क्रमणम् ८– अन्नप्राशनम् ९– चूड़ा…
आगमेषु त्रयः प्रकारः निम्नोक्तः – १– शैवागमाः २– वैष्णवागमाः ३– शाक्तागमाः इति
१– ब्रह्मचर्यम् (ब्रह्मचर्याश्रमः) २– गार्हस्थ्यम् (गृहस्थाश्रमः) ३– वानप्रस्थः (वानप्रस्थाश्रमः) ४– सन्यासः (सन्या…
१– धर्म २– अर्थ ३– काम ४– मोक्ष च एते पुरुषार्थचतुष्टय इति उच्यन्ते ।।
पूजायां पंचोपचारः सुपरिचितशब्दः । पंचोपचार इत्यस्मिन् निम्नवस्तूनि परिगण्यन्ते । १– गन्धः २– पुष्पम् ३– धूपः ४– दी…
अश्वत्थामा बलिर्व्यासो हनूमांश्च विभीषणः कृपः परशुरामश्च सप्तैते चिरजीविनः ।। १– अश्वत्थामा २– बलि ३– व्यास …
कश्यपोSत्रिः भरद्वाजः विश्वामित्रोSथ गौतमः । जमदग्निः वशिष्ठश्च सप्तैते ऋषयः स्मृतः ।। १– कश्यपः २– अत्रिः ३– भरद्…
पंचायतनपूजायां ये पंच देवाः पूज्यन्ते ते सन्ति – १– सूर्यः २– गणपतिः ३– अम्बिका ४– शिवः ५– विष्णुः इति
नास्तिक इत्युक्ते ये वेदप्रामाण्यं नैव अंगीकुर्वन्ति । एतेषां संख्या मुख्यतया तु त्रयमेव किन्तु बौद्धदर्शनस्य अ…
आस्तिक ते उच्यन्ते ये वेदप्रामाण्यम् स्वीकुर्वन्ति । तदनुसारं षड् आस्तिकदर्शनानि सन्ति निम्नोक्तानि :– १– सांख्यदर्शन…
सामाजिकम्