इच्छार्थेषु लिड्. लोटौ ।3।3।157। इच्छा - भावन् शीघ्रं निरोगो भवेत् (भवतु वा) । (आप शीघ्र स्वस्थ हो जाएँ) । …
प्रवर्तना - प्रत्यक्ष:, विधि:, प्रार्थना, उपदेश: अनुमति:, अनुरोध:, आज्ञा च अर्थेषु लोट् उत विधिलिड्. लकारस्य प्रयोग…
सम्भाव्य भविष्यत् प्रवर्त्तना च (लोट्, लिड्.) सम्भाव्य भविष्यत् - सम्भावना, प्रश्न:, औचित्यं, शपथ, इच्छा च …
अनुमतिं विहाय आमन्त्रणादि अर्थेषु, विधिसामर्थ्ययो: चार्थे विधिलिड्.स्य प्रयोग: भवति । यथा - विधौ - …
'उपदेश' द्वारा आदेशबोध: भवति सन् अपि लोट् लकारस्य प्रयोग: भवति । यथा - य: सर्वाधिकारे नियुक्त: प्रधानमन्…
आशीर्वाद अर्थे मध्यम तथा अन्य पुरुषे लोट् लकारस्य प्रयोग: भवति । यथा - गच्छ विजयी भव । (जाओ, विजय प्राप्त कर…
विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिड्. ।3।3।161। लोट् च ।3।3।162। आशिषि लिड्. लोटौ ।3।3।273। (विध…
यत्र क्रियातिपत्ति: (क्रियाया: अनिष्पत्ति: असिद्धि: वा) अर्थे प्रतीति: भवति अथवा हेतो: वाक्यार्थस्य वा मिथ: (हेतु:…
लिड्. निमित्ते लिड्. क्रियातिपत्तौ ।3।3।139। (यदि ऐसा होता तो ऐसा हो जाता) इति एवंविधिवाक्यानां प्रयोगे भविष्यत्…
अभिज्ञावचने लृट् ।3।2।112। वाक्ये अभिज्ञावचनं (स्मरणार्थबोधकशब्दा:) भवेत् सन् लड्. लकारस्य स्थाने लृट् लकारस्य…
क्षिप्रवचने लृट् ।3।3।133। वाक्ये क्षिप्र (शीघ्र) शब्द: प्रयुक्त: सन् लृट् लकारस्य प्रयोग: भवति । यथा - वृष्ट…
आशंसायां भूतवच्च ।3।3।132। आशंसा (ऐसा होने पर ऐसा हो जायेगा) अर्थे लृट् लकारस्य प्रयोग: भवति । यथा - देवश्चेद् …
अनद्यतने लुट् ।3।3।15। लृट् शेषे च ।3।3।13। भविष्यकालस्य वाक्यानां प्रयोग: संस्कृते लृट् लुट् च लकारयो: भवति । यद…
(क) - आसन्नभूतकाले (या क्रिया अद्यैव अभवत् तस्य कृते) लुड्. लकारस्य प्रयोग: भवति । यथा - इदमच्छोदं सर: स्नात…
अत्यन्तापह्नवे लिट् वक्तव्य: । वा. । सत्यवाक्यस्य अपह्नवे (निमीलनेच्छायाम्) लिट् लकारस्य प्रयोग: भवति । यथ…
परोक्षभूतकालस्य कृते लिट् लकारस्य प्रयोग: भवति । परोक्ष भूत इत्युक्ते भूतकालस्य सा घटना या अस्माकम् इन्द्रिया…
मास्म मास्म योगे 'लड्.' 'लुड्.' श्च प्रयोग: भवति । मास्म प्रयोगे आगमस्य अकारस्य लोप: भवति । य…
प्रश्ने चासन्न काले ।३।२।११७। वाक्ये लुड्.लकारभिन्नासन्न भूतकालस्य बोधार्थं परोक्षे (इन्द्रियै: अगोचर:) 'लड्…
अनद्यतने लड्. यत् कार्यम् अद्यतनात् पूर्वम् अभवत् तस्य बोधार्थं लड्. लकारस्य प्रयोग: क्रियते । यथा - देवदत्तो हि…
भूतकालस्य क्रियां प्रकटितुं संस्कृते लड्., लिट्, लुड्. च लकाराणां प्रयोग: भवति । 'था', 'किया था', &…
विभाषा कदा कर्ह्यो: ।३।३।५। 'कदा' 'कर्हि' च शब्दयो: योगे भविष्यत् अर्थे विकल्पेन लट् लकारस्य प्रयो…
सामाजिकम्