वाक्यार्थ: यत्र हेतुरूप: भवति तत्र काव्यलिंग अलंकार: भवति । हेतोर्वाक्यपदार्थत्वे काव्यलिंगं निगद्यते । अर्था…
उपमेयस्य निषेधे सति उपमानस्य स्थापना अपह्नुतिअलंकार: कथ्यते । प्रकृतं प्रतिषिध्यान्यस्थापनं स्यादपह्नुति: ।…
वाक्ययो: उपमानोपमेयायो: प्रतिबिम्बनं दृष्टान्त अलंकार: कथ्यते । दृष्टान्तस्तु सधर्मस्य वस्तुन: प्रतिबिम्…
भारतवर्षे नवरात्रिपर्वं शक्ते: आराधनपर्वम् इति प्रसिद्धमस्ति । अस्मिन् पर्वे भगवतिदुर्गादेव्या: नवरूपाणां पूजनार्…
दुरूहक्रियाणां वर्णनं स्वभावोक्ति: कथ्यते । स्वभावोक्तिर्दुरूहार्थस्वक्रियारूपवर्णनम् । अर्थात् यानि कार्याणि …
प्रसिद्धकारणे सति अपि फलस्य अभाव: यत्र तत्र विशेषोक्ति अलंकार: । सति हेतौ फलाभावे विशेषोक्तिस्तथा द्विधा । अर्था…
हेतुं विना यत्र कार्योत्पत्ति: दृष्यते तत्र विभावना अलंकार: भवति । विभावना विना हेतुं कार्योत्पत्तिर्यदुच्यते ।…
यदा प्रस्तुताप्रस्तुतयाभ्याम् एकेन एव धर्मेण सह सम्बन्ध: भवति तत्र तुल्ययोगिता अलंकार: भवति । पदार्थानां प्रस…
उपमानोपमेययो: एकधर्मात् सम्बन्ध: भवेत् चेत् दीपक अलंकार: कथ्यते । अप्रस्तुतप्रस्तुतयोर्दीपकं तु निगद्यते । अ…
23मार्चत: आरभ्यते संवत 2069 चैत्रे मासे जगद् ब्रह्मा ससर्ज प्रथमे अहनि शुक्लपक्षे समग्रे तु सदा सूर्योदये सति…
मान्या: संस्कृतजगत: कार्यकर्तार: संस्कृतज्ञा:, संस्कृतेच्छुकाश्च अस्माकं भारतीय परम्परा…
समता अथवा सादृश्यकारणात् कस्मिश्चित् वस्तौ अन्यवस्तो: वर्णनं भ्रान्तिमान् अलंकार: कथ्यते । साम्यादतस्मिनस्त…
उपमेये (प्रकृते) उपमानस्य (अन्यस्य) कविप्रतिभया वर्णितसंशय: सन्देहालंकार: भवति । सन्देह: प्रकृतेSन…
क्रिकेटजगतः ईश्वरः सचिनतेन्दुलकरः एकम् अद्भुतं कीर्तिमानं रचितवान् । मार्चमासस्य 16 दिनांके एशियाकपक्रिके…
उपमेयस्य उपमानरूपे सम्भावना उत्प्रेक्षाअलंकार: कथ्यते । भवेत् सम्भावनोत्प्रेक्षा प्रकृतस्य परात्मना । अर्…
निर्लुप्ते विषये (उपमेये) रूपितस्य (उपमानस्य) आरोप: रूपकअलंकार: कथ्यते । रूपकं रूपितारोपो विषये निरपह्नवे । अर्थ…
होलिकोत्सवस्य आयोजनं सम्पूर्णे भारतवर्षे भवति । प्रत्येकस्य वर्गस्य जना: मिलित्वा एतत् पर्वं मोदयन्ति…
सामाजिकम्