नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ।।
क्रौंचवधकाले महर्षिवाल्मीकिमुखात् स्वयमेव प्रस्फुटितः विश्वस्य प्रथमः लौकिकश्लोकः – मा निषाद प्रतिष्ठां त्वमगमः शाश्व…
रामायणमहाकाव्यं विश्वस्य आदिलौकिककाव्यमस्ति । अस्य रचयिता महर्षि वाल्मीकिः अस्ति । अस्मिन् महाकाव्ये सप्तकाण्डाः सन्त…
अष्टादशपुराणानामस्मरणं कर्तुम् एकं सामान्यमश्लोकमस्ति‚ येन एतेषां पुराणानां नामानि सरलतया स्मर्तुं शक्यते । म–द्वय…
आधारोSधिकरणम् ।२।४।४५। सप्तम्यधिकरणे ।२।३।३६। तस्येन्विषयस्य कर्मण्युपसंख्यानम् – वार्तिक । साध्वसाधु प्रयोगे च – वा…
षष्ठी शेषे ।२।३।५०। षष्ठी हेतुप्रयोगे ।२।३।३६। सर्वनाम्नस्तृतीया च ।२।३।३७। निमित्तपर्यायप्रयोगे सर्वासां प्रायदर्शन…
ध्रुवमपायेSपादानम् ।१।४।२४। अपादाने पंचमी ।२।३।२८। भीत्रार्थानां भयहेतुः ।१।४।२५। (जुगुप्साविरामप्रमादार्थानामुपसंख्…
विश्वस्य सर्वाधिकगतिशीलानां दशसंगणकानां विवरणं निम्नोक्तमस्ति । १- तियानहे-2 - चीन (नेशनल यूनिवर्सिटी ऑफ़ डिफेंस टेक्न…
लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: अस्ति स्तः सन्ति मध्यमपुरुष: असि स्थः स्थ उत्तमपुर…
लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: अत्ति अत्तः अदन्ति मध्यमपुरुष: अत्सि अत्थः अत्थ उत्…
कर्मणा यमभिप्रैति स सम्प्रदानम् ।१।४।३२। चतुर्थी सम्प्रदाने ।२।३।३१। (क्रियया यमभिप्रैति सोSपि सम्प्रदानम् – वार्तिक)…
साधकतमं करणम् ।१।४।४२। कर्तृकरणयोस्तृतीया ।२।३।१८। इत्थंभूतलक्षणे ।२।३।२१। येनांगविकारः ।२।३।२०। हेतौ ।२।३।२३। दिव…
कर्मणि द्वितीया ।२।३।२। तथायुक्तं चानीप्सितम् ।१।४।५०। अभिनिविशश्च ।१।४।४७। उपान्वध्याड्。वसः ।१।४।४८। (अभुक्त्यर्थस…
विभक्तिप्रकरणस्य किंचित् तु पूर्वं प्रकाशितमासीत् अस्माभिः किन्तु प्रसंगपरिवर्तनत्वात् मध्ये एव त्यक्तं तत् । सम्प्रति…
लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: ते आते अते मध्यमपुरुष: से आथे ध्वे उत्तमपुरुष: ए …
सामाजिकम्