संदेश

एकवचनं संबुद्धि: - अजन्‍तपुल्लिंगप्रकरणम् ।।

रामा: (प्रथमा विभक्ति:, बहुवचनम्) - रूपसिद्धि: ।।

बहुषु बहुवचनम् - अजन्‍तपुलिंगप्रकरणम् ।।

रामौ (प्रथमा विभक्ति:, द्विवचनम्) - रूपसिद्धि: ।।

सरूपाणामेकशेष एकविभक्‍तौ - अजन्‍तपुलिंगप्रकरणम् ।।

तस्‍य लोप: - अजन्‍तपुलिंगप्रकरणम् ।।

उपदेशेSजनुनासिक इत् - अजन्‍तपुलिंगप्रकरणम् ।।

राम: (प्रथमा विभक्ति:, एकवचनम्) - रूपसिद्धि: ।।

खरवसानयो.. - व्‍यंजनसन्धि: ।।

ससजुषो रू: - विसर्गसन्धि: ।।

आदिरन्त्येन सहेता ४, १।१।७०

द्वयेकयोद्विवचनैकवचने - अजन्‍तपुलिंगप्रकरणम् ।।

ड्.याप्‍प्रातिपदिकात् - अजन्‍तपुलिंगप्रकरणम् ।।

स्‍वौजसमौट् - अजन्‍तपुलिंगप्रकरणम् ।।

कृत्‍तद्धितसमासाश्‍च - अजन्‍तपुलिंगप्रकरणम् ।।

अर्थवदधातुरप्रत्‍यय: प्रातिपदिकम् - अजन्‍तपुलिंगप्रकरणम् ।।

सुपो धातुप्रातिपदिकयोः ७२४, २।४।७१

संहिताया: (सन्‍धे:) अनिवार्यता ।।

धर्मनिरपेक्षतावादस्य तात्पर्यम-