आदरणीया: संस्कृतज्ञबान्धवा: वयं भवन्त: सूचयन् हर्षम् अनुभवाम: यत् संस्कृतभाषाया: प्रथमा ईपत्रिका सम्…
एकस्मिन् वाक्ये एव उपमानउपमेययो: वैधर्म्यरहितं सादृश्यम् उपमाअलंकार: कथ्यते । साम्यं वाच्यमवैधर्म्यं वाक्यैक…
श्लिश्टपदै: (अनेकार्थयुक्तपदै:) अनेकानाम् अर्थानां प्रतिपादनं भवति यत्र तत्र श्लेषअलंकार: भवति । 'श्लिष्टै:…
2. यमक अलंकार: - यस्मिन् काव्ये भिन्न-भिन्नअर्थप्रतिपादकशब्दानां एकाधिकवारम् आवृत्ति: भवति तत्र यमक अलंकार: भ…
शब्दालंकार: स: अलंकार: अस्ति य: शब्दस्य शोभां वर्धयति । अस्य त्रय: भेदा: सन्ति । 1. अनुप्रास अलंकार:, 2. यमक अलं…
प्रायेण सर्वै: आचार्यै: शब्दार्थौ काव्यस्य शरीरमिति स्वीकृतमस्ति । अलंकारा: तस्य शब्दार्थरूपी-काव्यशरीरस्य शोभ…
अलंकार शब्दस्य सामान्यार्थ: भवति- आभूषणम् । 'अलम्' अव्ययपूर्वकं 'कृ' धातुना 'घय्ं' …
वैदिकमन्त्रसंहितायाम् अथर्ववेदस्य कश्चित् विशिष्टम् एव महत्वमस्ति । एतस्या: संहिताया: महत्ववर्धनस्य कानिचन…
'साम' शब्दस्य शाब्दिकार्थ: अस्ति- 'देवानां प्रशस्तिगानम्' इति । वृहदारण्यकोपनिषदे उक्तमस्ति यत् - …
'चरणव्यूहस्य' अनुसारं कृष्णयजुर्वेदस्य सर्वा: 85 शाखा: भवेयु:, किन्तु सम्प्रति चतस्र: शाखा: एवोपलब्…
भारतस्य एकादशतम: प्रधानमंत्री (प्रथम शासनकाल:) कार्यकाल: १६ मई १९९६ – १ जून १९९६ पूर्ववर्ती - पी. वी. नरसिंह …
शुक्लयजुर्वेदेन सम्बद्धा संहिता वाजसनेयि संहिता अस्ति । अस्या: द्वे शाखे स्त: - माध्यन्दिनीया संहिता, का…
ऐतिहासिक दृष्ट्या एषा शाखा वेदव्यासेन तस्य शिष्यं वैशम्पायनं प्राप्तमासीत् । वैशम्पायनस्यैव अपरं नाम…
भगवतः श्रीहनुमतः एषा नामावली सालासर-हनुमान-मन्दिरे रजतपत्रे अंकिता अस्ति । एषा नामावली अस्माभिः कल्याणपत्र…
एतत् चित्रं संवर्ध्य सर्वा: सूचना: द्रष्टुं शक्यमस्ति राकमेल्ट जालसंचालक: (RockMelt Web Browser) अत्…
बान्धवा: वर्षेभ्य: भवन्त: गूगलक्रोम, फायरफाक्स, सफारी प्रभृतीनां विविधानां जालसंचालकानां (We…
वेदा: दीर्घकालपर्यन्तं भारतीय जन-जीवनस्य अंगानि आसन्; अद्य एवं भाति यत् भारतीया: वेद-विज्ञानात् अत्यधिकं दूरे तिष्ठ…
ऋग्वेदे सूक्तानां सम्पूर्ण-संख्या 1028 अस्ति । एतेषु सूक्तेषु प्रायश: सर्वाणि सूक्तानि एव महत्वपूर्णानि सन्ति क…
वेदस्य मुख्यत: द्वौ भागौ स्त: - कर्मकाण्डं ज्ञानकाण्डम् च । कर्मकाण्डं वेदस्य अतिविशालभागं वहति । तदपेक्षया ज्…
सामाजिकम्