पृथ्वी, मही, वसुधा, धरित्री, मेदिनी, धरणी, धरा, भूः, भूमि, क्षिति, उर्वी, क्षमा, क्षोणि, एवं च वसुंधरा । ऊषर, मरु:, …
केंद्रसर्वकारस्य कार्यलयानां भ्रष्टाचारनिरोधनार्थं केवलं सप्ताहपर्यन्तं एव विविधि कार्यक्रमान् दर्शिता: । अस्…
शुक्लांबरधरविष्णुं शशिवर्णं चतुर्भुजं । प्रसन्नवदनं ध्यायेत्सर्व विघ्नोपशांतये । शांताकारं भुजगशयनं पद्मनाभं सुरेशं …
शीलं शौचं क्षान्तिर्दाक्षिण्यं मधुरता कुले जन्म. न विराजन्ति हि सर्वे वित्तविहीनस्य पुरुषस्य.
हिन्दीभाषायां पठितुमत्र आघात: कुर्वन्तु राष्ट्रीयपात्रतापरीक्षा (नेट) इत्येतस्मिन् विषये ये जना: आवे…
नमामीशमीशान निर्वाणरूपं | विभुं व्यापकं ब्रह्म वेदस्वरुपम || निजं निर्गुणं निर्विकल्पं निरीहम्| चिदाकाशमाकाशवासं…
अद्यतनीयस्य कृते एतावत् एव अलमस्ति । अग्रिम कक्ष्यायां भूतकाल विषये पठिष्याम: ।। भवदीय:-आनन्द
प्रत्येकः ग्रहः कस्यापि न कस्यापि राशेः स्वामी भवति । तत् कथं इति वयं ज्ञातुं प्रयासं करिष्यामः ,पूर्व-पाठे वयं ज्ञातव…
न मे स्तेनो जनपदे, न कदर्थो न मद्यपः । नानहिताग्नि नो विद्वान्न स्वैरी स्वैरिणी कुतः । ।
सामाजिकम्