येनाड्.ग विकार: यस्मिन् अंगे विकार: सन् व्यक्ति: विकारयुक्त: दृष्यते तस्मिन् विकृतांगे तृतीया विभक्ति: …
सहयुक्तेSप्रधाने सहार्थेन युक्ते अप्रधाने तृतीया स्यात् । सह् (साथ) तस्य समानार्थीशब्दै: सह च (साकं,…
अपवर्गे तृतीया अस्य सूत्रस्य पूर्णार्थं प्राप्तुं 'कालाध्वनो...' सूत्रस्यावृत्ति: करणीया भवति …
दिव: कर्म च दिव् (खेलना) धातो: साधकतमं कारकं कर्मसंज्ञकं स्यात् 'च'कार ग्रहणे च तृतीया अपि स्यात्…
प्रकृत्यादिभ्य उपसंख्यानम् (वार्तिकम्) प्रकृति (स्वभाव) आदि शब्दानां योगे तृतीया विभक्ति: भवति । …
एतेषां शब्दानां रूपाणि नैव चलन्ति । एतेषां स्वरुपपरिवर्तनं चापि नैव भवति । अकस्मात् suddenly अचानक अग्रतः in front…
सामाजिकम्